Original

साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः ।चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् ।स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥ ५० ॥

Segmented

साधयित्वा आत्मना आत्मानम् निर्द्वंद्वो निष्परिग्रहः चीर्त्वा द्वादश वर्षाणि दीक्षाम् एकाम् मनः-गताम् स्वर्ग-लोकम् अवाप्नोति देवैः च सह मोदते

Analysis

Word Lemma Parse
साधयित्वा साधय् pos=vi
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
निष्परिग्रहः निष्परिग्रह pos=a,g=m,c=1,n=s
चीर्त्वा चर् pos=vi
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
मनः मनस् pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
देवैः देव pos=n,g=m,c=3,n=p
pos=i
सह सह pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat