Original

संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः ।वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ॥ ५ ॥

Segmented

संसिद्धैः नियतैः सद्भिः वन-वासम् उपागतैः वानप्रस्थैः इदम् कर्म कर्तव्यम् शृणु यादृशम्

Analysis

Word Lemma Parse
संसिद्धैः संसिध् pos=va,g=m,c=3,n=p,f=part
नियतैः नियम् pos=va,g=m,c=3,n=p,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
उपागतैः उपागम् pos=va,g=m,c=3,n=p,f=part
वानप्रस्थैः वानप्रस्थ pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
शृणु श्रु pos=v,p=2,n=s,l=lot
यादृशम् यादृश pos=a,g=n,c=1,n=s