Original

आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ।अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते ॥ ४९ ॥

Segmented

आत्मानम् उपजीवन् यो दीक्षाम् द्वादश-वार्षिकाम् अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उपजीवन् उपजीव् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकाम् वार्षिक pos=a,g=f,c=2,n=s
अश्मना अश्मन् pos=n,g=m,c=3,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
भित्त्वा भिद् pos=vi
गुह्यकेषु गुह्यक pos=n,g=m,c=7,n=p
तद् pos=n,g=m,c=1,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat