Original

आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ।त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते ॥ ४८ ॥

Segmented

आत्मानम् उपजीवन् यो दीक्षाम् द्वादश-वार्षिकाम् त्यक्त्वा महा-अर्णवे देहम् वारुणम् लोकम् अश्नुते

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उपजीवन् उपजीव् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकाम् वार्षिक pos=a,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
देहम् देह pos=n,g=m,c=2,n=s
वारुणम् वारुण pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat