Original

आत्मानमुपजीवन्यो नियतो नियताशनः ।देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ॥ ४७ ॥

Segmented

आत्मानम् उपजीवन् यो नियतो नियमित-अशनः देहम् वा अनशने त्यक्त्वा स स्वर्गम् समुपाश्नुते

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उपजीवन् उपजीव् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
देहम् देह pos=n,g=m,c=2,n=s
वा वा pos=i
अनशने अनशन pos=n,g=n,c=7,n=s
त्यक्त्वा त्यज् pos=vi
तद् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
समुपाश्नुते समुपाश् pos=v,p=3,n=s,l=lat