Original

स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च ।गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि ॥ ४६ ॥

Segmented

स्थण्डिलस्य फलानि आहुः यानानि शयनानि च गृहाणि च महार्हाणि चन्द्र-शुभ्राणि भामिनि

Analysis

Word Lemma Parse
स्थण्डिलस्य स्थण्डिल pos=n,g=n,c=6,n=s
फलानि फल pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
यानानि यान pos=n,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
pos=i
गृहाणि गृह pos=n,g=n,c=2,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
चन्द्र चन्द्र pos=n,comp=y
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
भामिनि भामिनी pos=n,g=f,c=8,n=s