Original

अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा ।चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः ॥ ४३ ॥

Segmented

अग्नि-योग-वहः ग्रीष्मे विधि-दृष्टेन कर्मणा चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
योग योग pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
चीर्त्वा चर् pos=vi
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s