Original

वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा ।यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ॥ ४२ ॥

Segmented

वायुभक्षो अम्बु-भक्षः वा फल-मूल-अशनः ऽपि वा यक्षेषु ऐश्वर्यम् आधाय मोदते ऽप्सरसाम् गणैः

Analysis

Word Lemma Parse
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
अम्बु अम्बु pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
वा वा pos=i
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
यक्षेषु यक्ष pos=n,g=m,c=7,n=p
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
आधाय आधा pos=vi
मोदते मुद् pos=v,p=3,n=s,l=lat
ऽप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p