Original

शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते ।शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् ॥ ४१ ॥

Segmented

शैवालम् शीर्ण-पर्णम् वा तद्-व्रतः यो निषेवते शीत-योग-वहः नित्यम् स गच्छेत् परमाम् गतिम्

Analysis

Word Lemma Parse
शैवालम् शैवाल pos=n,g=n,c=2,n=s
शीर्ण शृ pos=va,comp=y,f=part
पर्णम् पर्ण pos=n,g=n,c=2,n=s
वा वा pos=i
तद् तद् pos=n,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat
शीत शीत pos=n,comp=y
योग योग pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
तद् pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s