Original

शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते ।दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥ ४० ॥

Segmented

शष्पम् मृग-मुख-उत्सृष्टम् यो मृगैः सह सेवते दीक्षितो वै मुदा युक्तः स गच्छति अमरावतीम्

Analysis

Word Lemma Parse
शष्पम् शष्प pos=n,g=n,c=2,n=s
मृग मृग pos=n,comp=y
मुख मुख pos=n,comp=y
उत्सृष्टम् उत्सृज् pos=va,g=n,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
मृगैः मृग pos=n,g=m,c=3,n=p
सह सह pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
दीक्षितो दीक्षय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s