Original

मण्डूकयोगशयनो यथास्थानं यथाविधि ।दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥ ३९ ॥

Segmented

मण्डूकयोग-शयनः यथास्थानम् यथाविधि दीक्षाम् चरति धर्म-आत्मा स नागैः सह मोदते

Analysis

Word Lemma Parse
मण्डूकयोग मण्डूकयोग pos=n,comp=y
शयनः शयन pos=n,g=m,c=1,n=s
यथास्थानम् यथास्थानम् pos=i
यथाविधि यथाविधि pos=i
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
चरति चर् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नागैः नाग pos=n,g=m,c=3,n=p
सह सह pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat