Original

नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः ।केन वा कर्मणा देव भवन्ति वनगोचराः ॥ ३६ ॥

Segmented

नित्यम् स्थानम् उपागम्य दिव्य-चन्दन-रूषिताः केन वा कर्मणा देव भवन्ति वन-गोचराः

Analysis

Word Lemma Parse
नित्यम् नित्य pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
दिव्य दिव्य pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
रूषिताः रूषित pos=a,g=m,c=1,n=p
केन pos=n,g=n,c=3,n=s
वा वा pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
देव देव pos=n,g=m,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
वन वन pos=n,comp=y
गोचराः गोचर pos=a,g=m,c=1,n=p