Original

राजानो राजपुत्राश्च निर्धना वा महाधनाः ।कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् ॥ ३५ ॥

Segmented

राजानो राज-पुत्राः च निर्धना वा महा-धनाः कर्मणा केन भगवन् प्राप्नुवन्ति महा-फलम्

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
निर्धना निर्धन pos=a,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
धनाः धन pos=n,g=m,c=1,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
केन pos=n,g=n,c=3,n=s
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s