Original

उमोवाच ।आश्रमाभिरता देव तापसा ये तपोधनाः ।दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ॥ ३४ ॥

Segmented

उमा उवाच आश्रम-अभिरताः देव तापसा ये तपोधनाः दीप्तिमन्तः कया च एव चर्यया अथ भवन्ति ते

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आश्रम आश्रम pos=n,comp=y
अभिरताः अभिरम् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,g=m,c=8,n=s
तापसा तापस pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=8,n=p
दीप्तिमन्तः दीप्तिमत् pos=a,g=m,c=1,n=p
कया pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
चर्यया चर्या pos=n,g=f,c=3,n=s
अथ अथ pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p