Original

व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः ।चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥ ३३ ॥

Segmented

व्यपेत-तन्द्रः धर्म-आत्मा शक्या सत्-पथम् आश्रितः चारित्र-परमः बुद्धो ब्रह्म-भूयाय कल्पते

Analysis

Word Lemma Parse
व्यपेत व्यपे pos=va,comp=y,f=part
तन्द्रः तन्द्रा pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
सत् सत् pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
चारित्र चारित्र pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
बुद्धो बुध् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
भूयाय भूय pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat