Original

क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः ।धर्मे रतमना नित्यं नरो धर्मेण युज्यते ॥ ३२ ॥

Segmented

क्षान्तो दान्तो जित-क्रोधः धर्म-भूतः अ विहिंसकः धर्मे रम्-मनाः नित्यम् नरो धर्मेण युज्यते

Analysis

Word Lemma Parse
क्षान्तो क्षम् pos=va,g=m,c=1,n=s,f=part
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
विहिंसकः विहिंसक pos=a,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
रम् रम् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
नरो नर pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat