Original

आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते ।आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ॥ ३० ॥

Segmented

आर्जवम् धर्म इति आहुः अधर्मो जिह्म उच्यते आर्जवेन इह संयुक्तो नरो धर्मेण युज्यते

Analysis

Word Lemma Parse
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अधर्मो अधर्म pos=n,g=m,c=1,n=s
जिह्म जिह्म pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
इह इह pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
नरो नर pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat