Original

तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शंकर ।वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ॥ ३ ॥

Segmented

तेषाम् अपि विधिम् पुण्यम् श्रोतुम् इच्छामि शंकर वानप्रस्थेषु देवेश स्व-शरीर-उपजीविन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
विधिम् विधि pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
शंकर शंकर pos=n,g=m,c=8,n=s
वानप्रस्थेषु वानप्रस्थ pos=n,g=m,c=7,n=p
देवेश देवेश pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
शरीर शरीर pos=n,comp=y
उपजीविन् उपजीविन् pos=a,g=m,c=7,n=p