Original

सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् ।उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २९ ॥

Segmented

सर्व-वेदेषु वा स्नानम् सर्व-भूतेषु च आर्जवम् उभे एते समे स्याताम् आर्जवम् वा विशिष्यते

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
वेदेषु वेद pos=n,g=m,c=7,n=p
वा वा pos=i
स्नानम् स्नान pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
उभे उभ् pos=n,g=n,c=1,n=d
एते एतद् pos=n,g=n,c=1,n=d
समे सम pos=n,g=n,c=1,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
वा वा pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat