Original

सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः ।सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ॥ २८ ॥

Segmented

सर्व-भूत-अनुकम्पी यः सर्व-भूत-आर्जव-व्रतः सर्व-भूत-आत्म-भूतः च स वै धर्मेण युज्यते

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पी अनुकम्पिन् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आर्जव आर्जव pos=n,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat