Original

सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम् ।हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते ॥ २७ ॥

Segmented

सर्व-भूतेषु यः सम्यग् ददाति अभय-दक्षिणाम् हिंसा-रोष-विमुक्त-आत्मा स वै धर्मेण युज्यते

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
ददाति दा pos=v,p=3,n=s,l=lat
अभय अभय pos=n,comp=y
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
हिंसा हिंसा pos=n,comp=y
रोष रोष pos=n,comp=y
विमुक्त विमुच् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat