Original

तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते ।न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः ॥ २६ ॥

Segmented

तेषाम् ऋषि-कृतः धर्मो धर्मिणाम् उपपद्यते न कामकारात् कामो ऽन्यः संसेव्यो धर्म-दर्शिभिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋषि ऋषि pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्मिणाम् धर्मिन् pos=a,g=m,c=6,n=p
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
pos=i
कामकारात् कामकार pos=n,g=m,c=5,n=s
कामो काम pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
संसेव्यो संसेव् pos=va,g=m,c=1,n=s,f=krtya
धर्म धर्म pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p