Original

ये च दंपतिधर्माणः स्वदारनियतेन्द्रियाः ।चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः ॥ २५ ॥

Segmented

ये च दम्पति-धर्माणः स्व-दार-नियमित-इन्द्रियाः चरन्ति विधि-दृष्टम् तद् ऋतु-काल-अभिगामिन्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
दम्पति दम्पति pos=n,comp=y
धर्माणः धर्मन् pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
विधि विधि pos=n,comp=y
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
ऋतु ऋतु pos=n,comp=y
काल काल pos=n,comp=y
अभिगामिन् अभिगामिन् pos=a,g=m,c=1,n=p