Original

ये च ते पूर्वकथिता धर्मा वननिवासिनाम् ।यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ॥ २४ ॥

Segmented

ये च ते पूर्व-कथिताः धर्मा वन-निवासिनाम् यदि सेवन्ति धर्मान् तान् आप्नुवन्ति तपः-फलम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
कथिताः कथय् pos=va,g=m,c=1,n=p,f=part
धर्मा धर्म pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p
यदि यदि pos=i
सेवन्ति सेव् pos=v,p=3,n=p,l=lat
धर्मान् धर्म pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
तपः तपस् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s