Original

त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत् ।समाधिः सत्पथस्थानं यथोदितनिषेवणम् ॥ २३ ॥

Segmented

त्रि-कालम् अभिषेकः च होत्रम् तु ऋषि-कृतम् महत् समाधिः सत्-पथ-स्थानम् यथा उदित-निषेवणम्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
pos=i
होत्रम् होत्र pos=n,g=n,c=1,n=s
तु तु pos=i
ऋषि ऋषि pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
समाधिः समाधि pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पथ पथ pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
यथा यथा pos=i
उदित वद् pos=va,comp=y,f=part
निषेवणम् निषेवण pos=n,g=n,c=1,n=s