Original

महेश्वर उवाच ।स्वैरिणस्तापसा देवि सर्वे दारविहारिणः ।तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् ॥ २२ ॥

Segmented

महेश्वर उवाच स्वैरिन् तापसाः देवि सर्वे दार-विहारिणः तेषाम् मौण्ड्यम् कषायः च वास-रात्रि च कारणम्

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वैरिन् स्वैरिन् pos=a,g=m,c=1,n=p
तापसाः तापस pos=n,g=m,c=1,n=p
देवि देवी pos=n,g=f,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
दार दार pos=n,comp=y
विहारिणः विहारिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
मौण्ड्यम् मौण्ड्य pos=n,g=n,c=1,n=s
कषायः कषाय pos=n,g=m,c=1,n=s
pos=i
वास वास pos=n,comp=y
रात्रि रात्रि pos=n,g=m,c=1,n=s
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s