Original

सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः ।स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ॥ २१ ॥

Segmented

सिद्धि-वादेषु संसिद्धाः तथा वन-निवासिनः स्वैरिणो दार-संयुक्ताः तेषाम् धर्मः कथम् स्मृतः

Analysis

Word Lemma Parse
सिद्धि सिद्धि pos=n,comp=y
वादेषु वाद pos=n,g=m,c=7,n=p
संसिद्धाः संसिध् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
वन वन pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
स्वैरिणो स्वैरिन् pos=a,g=m,c=1,n=p
दार दार pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part