Original

देशेषु च विचित्रेषु फलवत्सु समाहिताः ।मूलवत्सु च देशेषु वसन्ति नियतव्रताः ॥ २ ॥

Segmented

देशेषु च विचित्रेषु फलवत्सु समाहिताः मूलवत्सु च देशेषु वसन्ति नियमित-व्रताः

Analysis

Word Lemma Parse
देशेषु देश pos=n,g=m,c=7,n=p
pos=i
विचित्रेषु विचित्र pos=a,g=m,c=7,n=p
फलवत्सु फलवत् pos=a,g=m,c=7,n=p
समाहिताः समाहित pos=a,g=m,c=1,n=p
मूलवत्सु मूलवत् pos=a,g=m,c=7,n=p
pos=i
देशेषु देश pos=n,g=m,c=7,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
नियमित नियम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p