Original

एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः ।विस्तरेणार्थसंपन्नो यथास्थूलमुदाहृतः ॥ १९ ॥

Segmented

एष धर्मो मया देवि वानप्रस्थ-आश्रितः शुभः विस्तरेण अर्थ-सम्पन्नः यथास्थूलम् उदाहृतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
वानप्रस्थ वानप्रस्थ pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
शुभः शुभ pos=a,g=m,c=1,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अर्थ अर्थ pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
यथास्थूलम् यथास्थूलम् pos=i
उदाहृतः उदाहृ pos=va,g=m,c=1,n=s,f=part