Original

ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् ।गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् ॥ १८ ॥

Segmented

ब्रह्म-लोकम् महा-पुण्यम् सोम-लोकम् च शाश्वतम् गच्छन्ति मुनयः सिद्धा ऋषि-धर्म-व्यपाश्रयात्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
सोम सोम pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
मुनयः मुनि pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
ऋषि ऋषि pos=n,comp=y
धर्म धर्म pos=n,comp=y
व्यपाश्रयात् व्यपाश्रय pos=n,g=m,c=5,n=s