Original

स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा ।सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ॥ १७ ॥

Segmented

स्रुच्-भाण्ड-परमाः नित्यम् त्रेताग्नि-शरणाः सदा सन्तः सत्-पथ-नित्याः ये ते यान्ति परमाम् गतिम्

Analysis

Word Lemma Parse
स्रुच् स्रुच् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
परमाः परम pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
त्रेताग्नि त्रेताग्नि pos=n,comp=y
शरणाः शरण pos=n,g=m,c=1,n=p
सदा सदा pos=i
सन्तः सत् pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
पथ पथ pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s