Original

विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः ।विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ॥ १६ ॥

Segmented

विमुक्ता दार-संयोगैः विमुक्ताः सर्व-संकरैः विमुक्ताः सर्व-पापैः च चरन्ति मुनयो वने

Analysis

Word Lemma Parse
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
दार दार pos=n,comp=y
संयोगैः संयोग pos=n,g=m,c=3,n=p
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
संकरैः संकर pos=n,g=m,c=3,n=p
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
pos=i
चरन्ति चर् pos=v,p=3,n=p,l=lat
मुनयो मुनि pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s