Original

अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् ।पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च ॥ १५ ॥

Segmented

अष्टमी-यज्ञ-पर-ता चातुर्मास्य-निषेवणम् पौर्णमास्याम् तु यो यज्ञो नित्य-यज्ञः तथा एव च

Analysis

Word Lemma Parse
अष्टमी अष्टमी pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
पर पर pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
चातुर्मास्य चातुर्मास्य pos=n,comp=y
निषेवणम् निषेवण pos=n,g=n,c=1,n=s
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i