Original

चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः ।कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ॥ १२ ॥

Segmented

चीर-वल्कल-संवीतैः मृग-चर्म-निवासिन् कार्या यात्रा यथाकालम् यथाधर्मम् यथाविधि

Analysis

Word Lemma Parse
चीर चीर pos=n,comp=y
वल्कल वल्कल pos=n,comp=y
संवीतैः संव्ये pos=va,g=m,c=3,n=p,f=part
मृग मृग pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
निवासिन् निवासिन् pos=a,g=m,c=3,n=p
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
यात्रा यात्रा pos=n,g=f,c=1,n=s
यथाकालम् यथाकालम् pos=i
यथाधर्मम् यथाधर्मम् pos=i
यथाविधि यथाविधि pos=i