Original

अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः ।अश्मकुट्टैस्तथा दान्तैः संप्रक्षालैस्तथापरैः ॥ ११ ॥

Segmented

अब्भक्षैः वायुभक्षैः च शैवाल-उत्तर-भोजनैः अश्मकुट्टैः तथा दान्तैः सम्प्रक्षालैः तथा अपरैः

Analysis

Word Lemma Parse
अब्भक्षैः अब्भक्ष pos=n,g=m,c=3,n=p
वायुभक्षैः वायुभक्ष pos=n,g=m,c=3,n=p
pos=i
शैवाल शैवाल pos=n,comp=y
उत्तर उत्तर pos=a,comp=y
भोजनैः भोजन pos=n,g=m,c=3,n=p
अश्मकुट्टैः अश्मकुट्ट pos=n,g=m,c=3,n=p
तथा तथा pos=i
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
सम्प्रक्षालैः सम्प्रक्षाल pos=n,g=m,c=3,n=p
तथा तथा pos=i
अपरैः अपर pos=n,g=m,c=3,n=p