Original

वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा ।शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ॥ १० ॥

Segmented

वीरासन-गतैः नित्यम् स्थण्डिले शयनैः तथा शीत-योगः अग्नि-योगः च चर्तव्यो धर्म-बुद्धि

Analysis

Word Lemma Parse
वीरासन वीरासन pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
नित्यम् नित्यम् pos=i
स्थण्डिले स्थण्डिल pos=n,g=n,c=7,n=s
शयनैः शयन pos=a,g=m,c=3,n=p
तथा तथा pos=i
शीत शीत pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
pos=i
चर्तव्यो चर् pos=va,g=m,c=1,n=s,f=krtya
धर्म धर्म pos=n,comp=y
बुद्धि बुद्धि pos=n,g=m,c=3,n=p