Original

उमोवाच ।देशेषु रमणीयेषु गिरीणां निर्झरेषु च ।स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च ॥ १ ॥

Segmented

उमा उवाच देशेषु रमणीयेषु गिरीणाम् निर्झरेषु च स्रवन्तीनाम् च कुञ्जेषु पर्वत-उपवनेषु च

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देशेषु देश pos=n,g=m,c=7,n=p
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
निर्झरेषु निर्झर pos=n,g=m,c=7,n=p
pos=i
स्रवन्तीनाम् स्रवन्ती pos=n,g=f,c=6,n=p
pos=i
कुञ्जेषु कुञ्ज pos=n,g=m,c=7,n=p
पर्वत पर्वत pos=n,comp=y
उपवनेषु उपवन pos=n,g=n,c=7,n=p
pos=i