Original

तस्माद्वाक्कायमनसा नाचरेदशुभं नरः ।शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् ॥ ६ ॥

Segmented

तस्माद् वाच्-काय-मनसा न आचरेत् अशुभम् नरः शुभ-अशुभानि आचरन् हि तस्य तस्य अश्नुते फलम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वाच् वाच् pos=n,comp=y
काय काय pos=n,comp=y
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
अशुभम् अशुभ pos=a,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
अशुभानि अशुभ pos=a,g=n,c=2,n=p
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तस्य तद् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s