Original

अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् ।कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥ ५ ॥

Segmented

अनभिध्या पर-स्वेषु सर्व-सत्त्वेषु सौहृदम् कर्मणाम् फलम् अस्ति इति त्रिविधम् मनसा चरेत्

Analysis

Word Lemma Parse
अनभिध्या अनभिध्या pos=n,g=f,c=1,n=s
पर पर pos=n,comp=y
स्वेषु स्व pos=n,g=n,c=7,n=p
सर्व सर्व pos=n,comp=y
सत्त्वेषु सत्त्व pos=n,g=n,c=7,n=p
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
त्रिविधम् त्रिविध pos=a,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin