Original

असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥ ४ ॥

Segmented

असत्-प्रलापम् पारुष्यम् पैशुन्यम् अनृतम् तथा चत्वारि वाचा राज-इन्द्र न जल्पेत् न अनुचिन्तयेत्

Analysis

Word Lemma Parse
असत् असत् pos=a,comp=y
प्रलापम् प्रलाप pos=n,g=m,c=2,n=s
पारुष्यम् पारुष्य pos=n,g=n,c=2,n=s
पैशुन्यम् पैशुन्य pos=n,g=n,c=2,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
तथा तथा pos=i
चत्वारि चतुर् pos=n,g=n,c=2,n=p
वाचा वाच् pos=n,g=f,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
जल्पेत् जल्प् pos=v,p=3,n=s,l=vidhilin
pos=i
अनुचिन्तयेत् अनुचिन्तय् pos=v,p=3,n=s,l=vidhilin