Original

प्राणातिपातं स्तैन्यं च परदारमथापि च ।त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥ ३ ॥

Segmented

प्राण-अतिपातम् स्तैन्यम् च परदारम् अथ अपि च त्रीणि पापानि कायेन सर्वतः परिवर्जयेत्

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अतिपातम् अतिपात pos=n,g=m,c=2,n=s
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
pos=i
परदारम् परदार pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i
त्रीणि त्रि pos=n,g=n,c=2,n=p
पापानि पाप pos=n,g=n,c=2,n=p
कायेन काय pos=n,g=m,c=3,n=s
सर्वतः सर्वतस् pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin