Original

भीष्म उवाच ।कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् ।मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ॥ २ ॥

Segmented

भीष्म उवाच कायेन त्रिविधम् कर्म वाचा च अपि चतुर्विधम् मनसा त्रिविधम् च एव दश कर्म-पथान् त्यजेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कायेन काय pos=n,g=m,c=3,n=s
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
दश दशन् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,comp=y
पथान् पथ pos=n,g=m,c=2,n=p
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin