Original

युधिष्ठिर उवाच ।किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना ।कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् कर्तव्यम् मनुष्येण लोकयात्रा-हित-अर्थिना कथम् वै लोकयात्राम् तु किंशीलः च समाचरेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
लोकयात्रा लोकयात्रा pos=n,comp=y
हित हित pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
कथम् कथम् pos=i
वै वै pos=i
लोकयात्राम् लोकयात्रा pos=n,g=f,c=2,n=s
तु तु pos=i
किंशीलः किंशील pos=a,g=m,c=1,n=s
pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin