Original

षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः ।वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता ॥ ७ ॥

Segmented

षड् इमानि तु कर्माणि प्रोवाच भुवनेश्वरः वृत्ति-अर्थम् ब्राह्मणानाम् वै शृणु तानि समाहिता

Analysis

Word Lemma Parse
षड् षष् pos=n,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
तु तु pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
भुवनेश्वरः भुवनेश्वर pos=n,g=m,c=1,n=s
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
वै वै pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
तानि तद् pos=n,g=n,c=2,n=p
समाहिता समाहित pos=a,g=f,c=1,n=s