Original

त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः ।त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ॥ ६ ॥

Segmented

त्रैविद्यो ब्राह्मणो विद्वान् न च अध्ययन-जीवनः त्रि-कर्मा त्रि-परिक्रान्तः मैत्र एष स्मृतो द्विजः

Analysis

Word Lemma Parse
त्रैविद्यो त्रैविद्य pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
pos=i
अध्ययन अध्ययन pos=n,comp=y
जीवनः जीवन pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
परिक्रान्तः परिक्रम् pos=va,g=m,c=1,n=s,f=part
मैत्र मैत्र pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s