Original

न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः ।मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ॥ ५५ ॥

Segmented

न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः मित्र-अमित्र-समः मैत्रो यः स धर्म-विद् उत्तमः

Analysis

Word Lemma Parse
pos=i
स्तम्भी स्तम्भिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
मानी मानिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
pos=i
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
मित्र मित्र pos=n,comp=y
अमित्र अमित्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
मैत्रो मैत्र pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s