Original

अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः ।सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ॥ ५४ ॥

Segmented

अतिथिम् काङ्क्षमाणो वै शेष-अन्न-कृत-भोजनः सत्य-धर्म-रतिः क्षान्तो मुनि-धर्मेण युज्यते

Analysis

Word Lemma Parse
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
काङ्क्षमाणो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
शेष शेष pos=n,comp=y
अन्न अन्न pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भोजनः भोजन pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
क्षान्तो क्षम् pos=va,g=m,c=1,n=s,f=part
मुनि मुनि pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat