Original

फलमूलाशनं वायुरापः शैवलभक्षणम् ।ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ॥ ५२ ॥

Segmented

फल-मूल-अशनम् वायुः आपः शैवल-भक्षणम् ऋषीणाम् नियमा हि एते यैः जयन्ति अजिताम् गतिम्

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनम् अशन pos=n,g=n,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आपः अप् pos=n,g=n,c=1,n=p
शैवल शैवल pos=n,comp=y
भक्षणम् भक्षण pos=n,g=n,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
नियमा नियम pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
जयन्ति जि pos=v,p=3,n=p,l=lat
अजिताम् अजित pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s