Original

निवृत्तिरुपभोगस्य गोरसानां च वै रतिः ।स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ॥ ५१ ॥

Segmented

निवृत्तिः उपभोगस्य गोरसानाम् च वै रतिः स्थण्डिले शयनम् योगः शाक-पर्ण-निषेवणम्

Analysis

Word Lemma Parse
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
उपभोगस्य उपभोग pos=n,g=m,c=6,n=s
गोरसानाम् गोरस pos=n,g=m,c=6,n=p
pos=i
वै वै pos=i
रतिः रति pos=n,g=f,c=1,n=s
स्थण्डिले स्थण्डिल pos=n,g=n,c=7,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
योगः योग pos=n,g=m,c=1,n=s
शाक शाक pos=n,comp=y
पर्ण पर्ण pos=n,comp=y
निषेवणम् निषेवण pos=n,g=n,c=1,n=s