Original

नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः ।सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ॥ ५० ॥

Segmented

नित्यम् यज्ञ-क्रिया धर्मः पितृ-देव-अर्चने रतिः सर्व-आतिथ्यम् च कर्तव्यम् अन्नेन उञ्छ-अर्जितेन वै

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
यज्ञ यज्ञ pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतिः रति pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
आतिथ्यम् आतिथ्य pos=n,g=n,c=1,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अन्नेन अन्न pos=n,g=n,c=3,n=s
उञ्छ उञ्छ pos=n,comp=y
अर्जितेन अर्जय् pos=va,g=n,c=3,n=s,f=part
वै वै pos=i